रविवार, 3 नवंबर 2013

रुप्यकम्



रुप्यकम्  

अहम् रुप्यकम् अस्मि।अहं सर्वप्रियः अस्मि सर्वशक्तिमान् च अस्मि ।सर्वे जनाः मां लब्ध्वा आत्मानं धन्यं मन्यन्ते।मदर्जनाय जनाः सततं प्रयत्नान् कर्वन्ति। मां विना लोकाः आत्मानं दरिद्राः पापिनः च मन्यन्ते। चौराः ममार्थे प्राणान् अपि अविगणय्य साहसम् कुर्वन्ति।महिलाः बालाः सर्वे जनाः मां कामयन्ते।अहं सर्वेषां प्रियः अस्मि।यदा जनाः मां स्नेहेन पश्यन्ति तदा अहम् अतीव उत्साहितः भवामि।

1 टिप्पणी: