मंगलवार, 17 सितंबर 2013

आधुनिकं विज्ञानम्

आधुनिकं विज्ञानम् 

एतद् युगं विज्ञानस्य कथ्यते |वैज्ञानिकाः रात्रंदिनम् प्रयत्नं कृत्वा जनेभ्यः सुखसाधनानि
यच्छन्ति |विज्ञानसहायेन वयं मानवाः न केवलं स्थलचराः अपितु जलचराः अपि भवामः|
आधुनिकं वायुयानस्य कल्पना रामायणस्य पुष्पकविमानेन सह कर्तुं शक्नुमः|
 कार वा बसयानेन अस्माकं यात्रा सुखेन भवति |वायुयानेन वयं देशात् अन्य देशे गन्तुं शक्नुमः |

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें