सोमवार, 21 अक्टूबर 2013

प्रियः खगः शुकः


मम प्रियः खगः शुकः

          मम प्रियः खगः शुकः अतीव सुन्दरः अस्ति ।एषः हरितवर्णः अस्ति।अस्य चंचुः  रक्ता अस्ति |
अयं उष्णप्रदेशे वसति |शुकस्य अनेकाः जातयः सन्ति |केचन श्वेत-पित-रक्त-कर्बुर -वर्णानाम् सन्ति |अस्माकं देशे प्रायः शुकाः हरितवर्णानाम् एव भवति |शुकाः वनेषु वाटिकासु वृक्षाणां कोटरेषु  वा निवसन्ति |शुकाः धान्यं मरिचिकां फलं च खादन्ति |
       शुकः बुध्दिमान् खगः वर्तते |एषः मनुष्यवत् भाषितुम् शक्यते |जनाः तान् पिञ्जरे पालयन्ति |एषः मधुराभाषी खगः अस्ति|

2 टिप्‍पणियां: